________________
तीन सौ तीस
सूक्ति त्रिवेगी १६०. अनात्मन्यात्मवुद्धिर्या चाऽस्वे स्वमिति वा मतिः। ससारतरुसम्भूतिबीजमेतद् द्विधा मतम् ॥
~६७।११
१६१. स्थूल सूक्ष्म कारणाख्यमुपाधित्रितयं चितेः।। एतैविशिष्टो जीवः स्याद् वियुक्तः परमेश्वरः।। '
अध्यात्मरामायण, अयोध्या काण्ड २२३
१६२. अनाज्ञप्तोऽपि कुरुते पितुः कार्य स उत्तमः।
उक्तः करोति यः पुत्रः स मध्यम उदाहृतः, उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते ।।
-३६१ ___ १९३. देहोऽहमिति या बुद्धिरविद्या सा प्रकीर्तिता।
नाह देहश्चिदात्मेति वुद्धिविद्येति भण्यते ॥ . . .
__१६४. भविद्या ससृतेर्हेतुर् विद्या तस्या नितिका। ,
१६५ सुखस्य दुःखस्य न कोऽपि दाता,
परो ददातीति कुबुद्धिरेषा। महं करोमीति वृथाऽभिमानः, __ स्वकर्मसूत्रग्रथितो हि लोकः ॥ ।
...
-६६,
____१९६ न मे भोगागमे वाच्छा न मे भोगविवजने ।
. मागच्छत्वथमागच्छत्वभोगवशगो भवेत् ।।
१९७. सुखमध्ये स्थितं दुख दुःखमध्ये स्थितं सुखम् ।
द्वयमन्योऽन्यसंयुक्त प्रोच्यते जलपङ्कवत् ।।