________________
तीन सौ अट्ठाईस
सूक्ति त्रिवेणी १८०. गायन्ति देवाः किल गीतकानि,
धन्यास्तु ते भारतभूमिभागे। स्वर्गापवर्गास्पदमार्गभूते, भवन्ति भूयः पुरुषाः सुरत्वात् ॥
विष्णु पुराण २।३।२४ १८१. वस्त्वेकमेव दुःखाय सुखायेागमाय च । कोपाय च यतस्तस्माद् वस्तु वस्त्वात्मक कुतः ॥
-२६४५ १५२. मनसः परिणामोऽयं सुखदुःखादिलक्षणः ।
-२१६४७ १५३. समत्वमाराधनमच्युतस्य ।
-३७२० १८४. परदार-परद्रव्य-परहिंसासु यो रतिम् ।
न करोति पुमान् भूप ! तोष्यते तेन केशवः ।।
-
८१४
१८५. प्रतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते।
स तस्मै सुकृतं दत्त्वा पुण्यमादाय गच्छति ॥
-॥१९॥६६
१८६. भसंस्कृताप्नभुङ् मूत्रं, बालादिप्रथमं शकृत् ।
-३११२७१ १८७. प्रदत्त्वा विषमश्नुते ।
-३।११।७२ १८५. योषितः साधु धन्यास्तास्ताभ्यो धन्यतरोऽस्ति कः ?
-६।२।८ १८९. यत्कृते दशभिवस्त्रेतायां हायनेन यत् । द्वापरे तच्च मासेन ह्यहोरात्रेण तत्कली।
-६।२।१५