________________
तीन सौ छब्बीस
सूक्ति त्रिवेणी
१६९. आत्मा वै प्राणिनां प्रेष्ठः ।
--१०८०४०
१७०. जितं सर्व जिते रसे ।
--११८।२१
१७१. यत्र यत्र मनो देही, घारयेत सकलं धिया । . स्नेहाद् द्वेषाद् भयाद् वाऽपि, याति तत्तत्स्वरूपताम् ।।
-१शहा२२ १७२.. बन्ध इन्द्रियविक्षेपो मोक्ष एषा च संयमः ।
"-११।१८।२२
१७३. दण्डन्यासः परं दानं कामत्यागस्तपः स्मृतम् ।
स्वभावविजयः शौयं सत्यं च समदर्शनम् ॥
-१११६।३०
२७४. दक्षिणा ज्ञानसन्देशः।
-१११९३६ :
१७५. दुःखं कामसुखापेक्षा, पण्डितो बन्धमोक्षवित् ।
-११।१६।४:,
१७६. स्वर्गः सस्वगुणोदयः।
-१९११६४२
१७७. नरकस्तमउन्नाहा।
-११११६४३ १७८, दरिद्रो यस्त्वसन्तुष्टः कृपरणो यो ऽजितेन्द्रियः।
.- mein १७९. यतो यतो निवर्तेत विमुच्येत ततस्ततः।
-१६२११