________________
तीन सौ अठारह
सूक्ति त्रिवेणी
१२८ विवेकान्धो हि जात्यन्ध ।
-१४:४१
१२६. वरं कर्दमभेकत्वं, मलकीटकता वरम् ।
वरमन्धगुहाऽहित्वं, न नरस्या ऽविचारिता ।।
-१४।४६
१३०. आपत्संपदिवाऽऽभाति विद्वज्जनसमागमे ।
-१६॥३ १३१. चित्तमेव नरो नाऽन्यद् ।
---योग० उपशमप्रकरण ४।२० १३२. कृष्यन्ते पशवो रज्ज्वा मनसा मूढचेतसः। .
-१४।३६ १३३ कर्ता बहिरकर्ता ऽन्तर्लोके विहर राघव !
-१८।२३ १३४. न मौादधिको लोके कश्चिदस्तीह दुःखदः ।
-२६५७ १३५. अहमों जगद्वीजम् ।
योग० निर्वाण प्रकरण, उत्तरार्ध ४३६ १३६ यन्नास्ति तत्तु नास्त्येव ।
, -१६१६ १३७. अज्ञातारं वर मन्ये न पुननिबन्धुताम् ।
-२११ १३८, अपुनर्जन्मने य. स्याद् बोधः स ज्ञानशब्दभाक् । वसनाशनदा शेषा व्यवस्था शिल्पजीविका ॥
--२२६४