________________
तीन सौ आठ
७३. युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ।
७४. तदत्यन्तविमोक्षोऽपवर्गः ।
७५. समानप्रसवात्मिका जातिः ।
७६. वीतरागजन्मादर्शनात् ।
७७. तेषां मोहः पापीयान् नामूढस्येतरोत्पत्त ेः ।
७८. दोषनिमित्तानां तत्त्वज्ञानादहकारनिवृत्तिः ।
७६. दोषनिमित्त रूपादयो विषया. सङ्कल्पकृता ।
८० यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्म ।
८१. कारणगुणपूर्वकः कार्यगुणो दृष्टः ।
८२ दुष्टं हिंसायाम् ।
८३. सुखाद् रागः ।
८४. श्रसङ्गोऽयं पुरुष. 1
सूक्ति त्रिवेणी
-१|१|१६
- ११११२२
-२१२१७१
- ३|१|२४
-४|११६
-४१२११
- ४१२१२
वैशेषिक दर्शन १।१।२
- २१११२४
-६१११७
-६१२११०
- सांख्यदर्शन १।१५