________________
तीन सौ
सूक्ति त्रिवेणी
३१. मन एव जगत्सर्वम् ।
-५९८
३२. देहस्य पच दोषा भवन्ति, काम-क्रोध-निःश्वास-भय-निद्राः।
तन्निरासस्तु निःसंकल्प-क्षमा-लघ्वाहारा प्रमादतातत्त्वसेवनम् ।
~मण्डल ब्राह्मणोपनिषद् ११२
३३. येनासन विजितं जगत्त्रयं तेन विजितम् ।
-शाण्डिल्योपनिषद् ३३१२
३४ प्रतिष्ठा सूकरीविष्ठा ।
नारदपरिवाजकोपनिषद् ५।३०
३५. पदे बन्धमोक्षाय निर्ममेति ममेति च ।
-पङ्गल उपनिषद् ४।२५ ३६. गवामनेकवर्णाना क्षीरस्याप्येकवर्णता । क्षीरवत् पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥
-~-ब्रह्मविन्दूपनिषद् १६ ३७. घृतमिव पयसि निगूढ,
__भूते भूते च वसति विज्ञानम् । सततं मत्थयितव्य,
मनसा मन्थानभूतेन ॥
३८. अपकारिणि कोपश्चेत्कोपे कोपः कथ न ते ?
~याज्ञवल्क्योपनिषद् २६ ३६. न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति ।
----अन्नपूर्णोपनिषद ४।७६ ४०. अन्त. सर्वपरित्यागी बहि. कुरु यथा ऽगतम् ।
-५६११६