________________
सूक्ति त्रिवेणी
वो सौ अठानवे २०. यद् वदामि मधुमत् तद् वदामि ।
-१२।११५८
२१. सर्वमेव शमस्तु नः।
-१९६२
२२. अयुतो ऽहं सर्वः।
-१९५१
२३. श्येन एव भूत्वा सुवर्ग लोक पतति ।
-तैत्तिरीय सहिता ५।४।११
२४. सर्वस्य वा अहं मित्रमस्मि ।
-६।४।८।१
२५. अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते ।
-अध्यात्मोपनिषद् ११ २६. वासनाप्रक्षयो मोक्षः ।
-१२ २७. फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् ।
-४६ २८. भारो विवेकिन शास्त्र, भारो ज्ञानं च रागिणः । प्रशान्तस्य मनो भारं, भारो ऽनात्मविदो वपु.॥
-महोपनिषद् ३१५
२६. पदं करोत्यलध्ये ऽपि तृप्ता ऽपि फलमीहते । चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी ॥
-३।२३ ३०. देहो ऽहमिति संकल्पो महत्संसार उच्यते ।
-जोबिन्दुपनिषद् ५६