________________
दो सौ छियानवे
सूक्ति त्रिवेणी
८. अपानक्षासो बधिरा अहासत ।
ऋतस्य पन्था न तरन्ति दुष्कृतः॥
-६७३।६
६. मृत्योः पदं योपयन्तो यदैत ।
-१०।१८।२
१०. प्राञ्चो अगाम नृतये हसाय ।
--१०।१८।३
११. आकूति. सत्या मनसो मे अस्तु ।
~१०।१२८।४
१२. उत देवा अवहित देवा उन्नयथा पुनः ।
-~१०११३७।१
१३. भद्र वैवस्वते चक्षुः ।
-१०।१६४।२
१४. मय्येवास्तु मयि श्रुतम् ।
अथर्ववेद १।१२
१५. विद्वानुदयनं पथः।
-५३०७
१६. अयं लोकः प्रियतमो देवानामपराजितः ।
-५३७११७
१७. अहमस्मि यशस्तमः।
१८. प्रारभस्वेमाममृतस्य श्नुष्टिम् ।
--8२।१
१९. मधु जनिपीय मधु वशिपीय ।
--६।१।१४