________________
सूक्ति
करण
१. न दुरुक्ताय स्पृहयेत् ।
-ऋग्वेद ११४१६
२. सत्यं ततान सूर्यः ।
-१११०५।१२
३. उदीध्वं जीवो असुन आगादप,
प्रागात् तम या ज्योतिरेति ।
-११११३१६
४. ऋतस्य धीतिर्वजिनानि हन्ति ।
-४।३३८
५. निन्दितारो निन्द्यासो भवन्तु ।
--२२।६
६. इच्छन्ति देवाः सुन्वन्तं, न स्वप्नाय स्पृहयन्ति,
यन्ति प्रमादमतन्द्रा. ।
-८।२।१८
७. यत्र ज्योतिरजस्रं यस्मिंल्लोके स्वहितम् ।
तस्मिन् मा घेहि पवमानामृते लोके अक्षिते ।।
-६१३७