________________
दो सौ दानवे
७५ ब्राह्मणस्य तपो ज्ञान तप. क्षत्त्रस्य रक्षणम् ।
७६ यद् दुस्तर यद् दुरापं यद् दुर्गं यच्च दुष्करम् । सर्वं तत् तपसा साध्यं तपो हि दुरतिक्रमम् ॥
७७ सत्त्वं ज्ञानं तमोऽज्ञान रागद्वेषौ रज. स्मृत. }
७८ अज्ञेभ्यो ग्रन्थिन श्र ेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिनः श्र ेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥
७६. आत्मैव देवता. सर्वा सर्वमात्मन्यवस्थितम् ।
सूक्ति त्रिवे
---१११२३
-११।२३
- १२/२
- १२।१०
- १२।११