________________
दो सौ नवे
सूक्ति त्रिवेणी
६३. एक एव सुहृद्धर्मो निधनेप्यनुयाति यः ।
शरीरेण सम नाश सर्वमन्यद्धि गच्छति ॥
-८॥१७
६४. प्राकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
नेत्र-वक्त्र-विकारशव गृह्यते ऽन्तर्गतं मनः ।।
-८.२६
६५ सत्येन पूयते साक्षी धर्म. सत्येन वर्धते ।
-८८३
६६. आत्मैव ह्यात्मन साक्षी गतिरात्मा तथात्मनः ।
-८1८४
६७. न वृथा शपथ कुर्यात् ।
-८१११
६८ यथैवात्मा तथा पुत्र पुत्रेण दुहिता समा।
---६।१३०
६९. राजा हि युगमुच्यते ।
-६।३०१
७०. अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
एत सामासिक धर्म चातुर्वण्र्येऽब्रवीन्मनुः ।।
---१०६३
७१. शूद्रो ब्राह्मणतामेति ब्राह्मणश्चति शूद्रताम् ।
-१०॥६५
७२. स्ववीयं बलवत्तरम् ।
-१११३२
७३. कृत्वा पापं हि सतप्य तस्मात्पापात् प्रमुच्यते ।
-११।२३०
७४. तपोमूलमिदं सर्व देवमानुषक सुखम् ।
-१११२३५