________________
दो सौ अठामी
सूक्ति त्रिवेणी
५१ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीविद्या सत्यमक्रोधो दशक धर्मलक्षणम् ।।
-६६२
५२. दुर्लभो हि शुचिर्नरः ।
-
-७।२२
५३. दण्डः शास्ति प्रजा. सर्वा दण्ड एवाभिरक्षति ।
-७१८
५४. जितेन्द्रियो हि शक्नोति वशे स्थापयितु प्रजाः।
-७४४
५५. व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते ।
-~७५३
५६. अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः।
रक्षितं वद्धयेच्चैव वृद्ध पात्रेप निक्षिपेत् ।।
-७188
५७. बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् ।
- -७१०५
५८ तीक्ष्णश्चैव मृदुश्चैव राजा भवति समत. ।
-७१४०
५६. क्षत्रियस्य परो धर्मः प्रजानामेव पालनम् ।
-७११४४
६०. आपदर्थ धन रक्षेद दारान् रक्षेद् धनैरपि ।
-७२१२
६१. प्रात्मानं सततं रक्षेत् ।
-२१२
६२. धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः।
-८/१५