________________
दो सौ अस्सी
सूक्ति त्रिवेणी
७. नापुष्टः कस्यचिद् ब्रूयात् ।
-२॥११०
८. अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि संप्रवर्धन्ते आयुर्विद्या यशो बलम् ॥
-२६१२१
६. वित्त बन्धर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम् ॥
-२।१३६
१० उपाध्यायान् दशाचार्य प्राचार्याणां शत पिता।
सहस्रं तु पितृन्माता गौरवेणातिरिच्यते ॥
-२११४५
११. पज्ञो भवति वै बालः ।
-२११५३
१२. न तेन वृद्धो भवति येनास्य पलित शिरः। यो वै युवाप्यधीयानस्तं देवा. स्थविरं विदुः॥ - -
-२६१५१ १३. अहिंसयव भूताना कार्य श्रेयोऽनुशासनम् । . .
-२१५६ १४ वाक् चैव मधुरा श्लक्षणा प्रयोज्या धर्ममिच्छता ।
-२०१५६ १५. नारुन्तुदः स्यादातॊ ऽपि, न परद्रोहकर्मधीः ।
-२११५१
१६. सम्मानाद्-ग्राह्मणो नित्यमुद्विजेत विषादिव ।
-२१६२
१७. प्रवमन्ता विनश्यति ।
-२।१६३