________________
मनुस्मृति की सूक्तियां
१. सप. परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमेवाहुर् दानमेक कलौ युगे ।।
२. बुद्धिमत्सु नरा. श्रेष्ठाः ।
-
. .
.--१९६
३. प्राचारः परमो धर्मः।
।
४. विद्वद्भिः सेवित. सर्भिनित्यमपरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तन्निबोधत ॥
५. संकल्पमूल. कामो वै।
-२२३
६. एतद्देशप्रसूतस्य सकाशादग्नजन्मनः ।
स्वं स्व चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ।।
--२०२०
*अंक क्रमश. अध्याय एव इलोक के सूचक है।