________________
दो सौ छियत्तर
सूक्ति त्रिवेणी
६२. दातव्यमिति यद् दान दीयतेऽनुपकारिणे ।। देशे काले च पात्रे च तद् दान सात्विक स्मृतम् ।। -
-
-१७२०
६३. यत्तु प्रत्युपकारार्थ फलमद्दिस्य वा पुन ।
दीयते च परिक्लिष्टं तद् दान राजस स्मृतम् ॥
-१७१२१
६४. प्रदेशकाले यद् दानपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञात तत् तामसमुदाहृतम् ।।
-१७।२२
६५. अश्रद्धया हुतं दत्त तपस्तप्त कृत च यत् ।
असदित्युच्यते पार्थ ! न च तत्प्रेत्य नो इह ।।
-१७१२८
६६ स्वे स्वे कर्मण्यभिरत ससिद्धि लभते नरः ।
-१८।४५
६७. सर्वारम्भा हि दोषेण धमेनाग्निरिवावृता.।
-१५१४८
६८. ब्रह्मभत प्रसन्नात्मा न शोचति न काक्षति ।
-१८१५४
६६. ईश्वरः सर्वभूताना हृद्-देशे ऽर्जुन तिष्ठति ।
---१८॥६१
.
6