________________
मूक्ति त्रिवेणी
दो सौ चौहत्तर ५३ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः। .
हामर्षभयो गैर मुक्तो यः स च मे प्रियः।।
-१२।१५
५४. निर्मानमोहा जितसगदोषा
अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्व विमुक्ताः सुखदुःखसज्ञैर्
गच्छन्त्यमूढाः पदमव्ययं तत् ।।
-
-१५१५
५५. न तद् भासयते सूर्यो न शशाधो न पावकः ।
यद् गत्वा न निवर्तन्ते तद् धाम परम मम ।।
-१५॥६
५६. विविध नरकस्येदं द्वार नाशनमात्मनः ।
काम. क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ।।
-१६२१
५७. सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत !
श्रद्धामयो ऽयं पुरुषो यो यच्छ,द्धः स एव सः ।।
-१७१३
५८. अनुगकरं वाक्य सत्यं प्रियहित च यत् ।
स्वाध्यायाभ्यसन चैव वाङ्मयं तप उच्यते ।।
-~-१७४१५
५६. मन प्रसादः सौम्यत्त्वं मीनमात्मविनिग्रहः ।
भावसंगुद्धिरित्येनत् तपो मानममुच्यते ॥
--१७११६
६० सत्कार-मान-पूजार्थ तपो दभेन चैव तत् ।
क्रियते नदिह प्रोक्त राजसं चलमध्र वम् ॥
-१७११८
६१ मूढग्राहेणात्मनो यत्पीडया क्रियते तपः।
परस्योत्मादनार्थ वा तत् तामसमुदाहृतम् ।।
---१७११६