________________
सूक्ति त्रिवेणी
दो सौ बहत्तर ४३ उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धरात्मैव रिपुरात्मनः ।।
- ६१५
४४ बन्धुरात्मा ऽऽत्मनस्तस्य येनात्मैवात्मना जितः ।
-६६
४५ नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चाजुन ॥
-६१६
४६. युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दु खहा।
-६१७
४७ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन ।।
-६२६
४८. आत्मौपम्येन सर्वत्र समं पश्यति यो ऽर्जुन ।
सुख वा यदि वा दुखं स योगी परमो मतः ॥
-६।३२
४६. असंशयं महाबाहो ! मनो दुनिर्ग्रह चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ।
-६३५
५० न हि कल्याणकृत् कश्चिद् दुर्गति तात गच्छति ।
-६।४०
५१. अध्यात्मविद्या विद्यानाम् ।
--१०३२
५२. निर्वैरः सर्वभूतेषु य. स मामेति पाण्डव ।
-१११५५