________________
दो सौ सत्तर
सूक्ति त्रिवेणी
३३. यथैधासि समिद्धोऽग्निर् भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा॥
-४,३७
३४ न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
-४।३८
३५ श्रद्धावाल्लभते ज्ञान तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परा शान्तिमचिरेणाधिगच्छति ॥
-४।३६
३६. संशयात्मा विनश्यति ।
-४४०
३७. न सुख संशयात्मनः ।
-४४०
३८. ज्ञेय. स नित्यसन्यासी यो न दुष्टि न कांक्षति ।
निन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ।।
-५३
३६. न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसयोग स्वभावस्तु प्रवर्तते ।।
-११४
४०. अज्ञानेनावृत ज्ञानं तेन मुह्यन्ति जन्तवः ।
-५१५
४१. विद्या-विनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिता समदर्शिनः ॥
-५१८
४२. इहैव तैजित. सर्गो येषां साम्ये स्थितं मनः ।
-१६