________________
दो सौ छियासठ
सूक्ति त्रिवेणी
१५. इन्द्रियारिण प्रमाथीनि हन्ति प्रसभं मनः ।
-२०६०
१६. ध्यायतो विषयान्पुस' सगस्तेषुपजायते ।
सङ्गात्संजायते कामः कामात् क्रोधः प्रजायते ॥
--२१६२
१७. क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः ।
स्मृतिभ्रशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ।।
-२।६३
१८. प्रसादे सर्वदुःखाना हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धि. पर्यवतिष्ठते ।
-२०६५
१६. नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ।।
-२१६६
२०. या निशा सर्वभूताना तस्यां जागति सयमी।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥
-२०६६
२१. विहाय कामान् य. सर्वान् पुमाश्चरति निःस्पृहः ।
निर्ममो निरहकारः स शान्तिमधिगच्छति ।।
-२७१
२२. न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।