________________
दो सौ चौसठ
सूक्ति त्रिवेणी
६ जातस्य हि ध्र वो मृत्युर् ध्र व जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्व शोचितुमर्हसि ॥
-२।२७
७. वैगुण्यविषया वेदा निस्त्रगुण्यो भवार्जुन !
-२१४५
८. कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुभूर, मा ते सङ्गोऽस्त्वकर्मणि ॥
-२०४७
____६. समत्वं योग उच्यते ।
-२।४८
१०. बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ।।
-२५०
११. प्रजहाति यदा कामान् सर्वान्पार्थ मनोगतान् ।
प्रात्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥
--२१५५
१२ दुखेष्वनुद्विग्नमना. सुखेप विगतस्पृहः ।
वीतराग-भय-क्रोध. स्थितघीमुनिरुच्यते ।।
-२२५६
१३. यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।।
-२२५८
१४. विपया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवज रसोऽप्यस्य पर दृष्ट्वा निवर्तते ।
-२१५६