________________
सूक्ति त्रिवेणी
दो सौ छप्पन ७२ विद्यामदो धनमदस्तृतीयोऽभिजनो मदः ।
मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥
-उधोग० ३४.४४
७३. सर्व शीलवता जितम् ।
३४।४७
७४ रोहते सायकैर्विद्ध वन परशुना हतम् । __वाचा दुरुक्त बीभत्स न सरोहति वाक्क्षतम् ॥
-३४॥७८
७५. श्रीमङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते ।
दाक्ष्यात कुरुते मूलं संयमात्प्रतितिष्ठति ॥
-३१५१
७६ न सा सभा यत्र न सन्ति वृद्धा,
न ते वृद्धा ये न वदन्ति धर्मम् । नासो धर्मो यत्र न सत्यमस्ति,
न तत्सत्य यच्छलेनाभ्युपेतम् ।।
७७ नष्टप्रज्ञ पापमेव नित्यमारभते पुनः ।
--३५२६२
७८ सुवर्णपुष्पां पृथिवी चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।।
-~३५७४
७६. बुद्धिश्रष्ठानि कर्माणि
-३५।७५
८०. ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च ।
सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च ।।
--३६२५
८१. अकीर्ति विनयो हन्ति, हन्त्यनथं पराक्रमः ।
हन्ति नित्य क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥
~३९।४२