________________
दो सौ चउपन
सूक्ति त्रिवेणी
*६५. द्वाविमौ पुरुषी राजन् । स्वर्गस्योपरि तिष्ठतः । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥
-उद्योग० ३३१५८
६६. षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयौं क्रोध आलस्य दीर्घसूत्रता ।।
-३३१७८
६७. अर्थागमो नित्यमरोगिता च,
प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रो ऽर्थकरी च विद्या, षड् जीवलोकस्य सुखानि राजन् ।।
-३३१८२
६८. अष्टौ गुणाः पुरुष दीपयन्ति,
प्रज्ञा च कौल्य च दम. श्र त च । पराक्रमश्चाबहुभाषिता च,
दान यथाशक्ति कृतज्ञता च ।
-३३६६
६६. यस्तु पक्वमुपादत्त काले परिणतं फलम् ।
फलाद् रसं स लभते बीजाच्चैव फल पुनः ॥
-३४।१६
७०. यथा मधु समादत्त रक्षन् पुष्पाणि षट्पदः ।
तद्वदर्थान् मनुष्येभ्य आदद्यादविहिंसया ।।
-३४।१७
७१ सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।
मृजया रक्ष्यते रूप कुल वृत्तन रक्ष्यते ।
-३४१३६
*६५ से ७४ तक विदुरजी का धृतराष्ट्र को नीति उपदेश है ।