________________
दो सौ बावन
सूक्ति त्रिवेणी
५५. सर्वे हि स्वं समुत्थानमुपजीवन्ति जन्तवः ।
~वन० ३२१७
५६. सत्य दानं क्षमा शीलमानृशंस्यं तपो घृणा।
दृश्यन्ते यत्र नागेन्द्र । स ब्राह्मण इति स्मृतः॥
-१८११२१
५७. सत्य दमः तपो दानहिंसा धर्मनित्यता । साधकानि सदा पुंसां न जातिर्न कुल नृप ।।
-१८१४२ ५८. प्रक्षीयते धनोद्रको जनानामविजानताम् ।
-१६२।२८ ५६ यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः । समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ।।
-उद्योगपर्व ३३.१६ ६०. क्षिप्र विजानाति चिरं शृणोति,
विज्ञाय चार्थ सजते न कामात् । नासम्पृष्टो व्युपयुक्ते परार्थे, तत् प्रज्ञान प्रथमं पण्डितस्य ।।
-३३१२२ ६१. एकः सम्पन्नमस्नाति वस्ते वासश्च शोभनम् । योऽसविभज्य भृत्येभ्य. को नृशंसतरस्तत.॥
-३३१४१ ६२. सत्य स्वर्गस्य सोपानम् ।
-३३१४७ ६३. क्षमा गुणो ह्यशक्ताना, शक्ताना भूषण क्षमा।
-३३१४६ ६४. शान्तिखङ्गः करे यस्य, किं करिष्यति दुर्जन ?
-३३१५०