________________
दो सौ पचास
सूक्ति त्रिवेणी
४४. यस्य नास्ति निजा प्रज्ञा केवल तु बहुश्रु तः।
न स जानाति शास्त्रार्थ दर्वी सूपरसानिव ॥
-सभा० ५५१
४५ असन्तोष श्रियो मूलम् ।
-५५।११
४६. न व्याधयो नापि यम. प्राप्तु श्रेय प्रतीक्षते । यावदेव भवेत् कल्पस्तावच्छे य. समाचरेत् ॥
-५६।१० ४७. तपस्विनं वा परिपूर्णविद्य, भषन्ति हैवं श्वनरा. सदैव ।
-६६६६ ४८. लोभो धर्मस्य नाशाय ।
-७११३४ ४६ शोकस्थानसहस्राणि-भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ।।
-वनपर्व २०१६ ५०. मानसेन हि दुःखेन शरीरमुपतप्यते । अय पिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ।।
-~२।२५ ५१ स्नेहमूलानि दुःखानि ।
-२०२८ ५२. नाऽपाध्यं मृदुना किंचित् ।
-२८॥३१ ५३. नादेशकाले किंचित् स्याद् देशकालौ प्रतीक्षताम् ।
-२८।३२
५४ क्षमा तेजस्विना तेज. क्षमा ब्रह्म तपस्विनाम् ।
-२६४०