________________
दो सौ अडतालीस
सूक्ति त्रिवेणी
३४ यदा तु प्रतिषेद्धार पापो न लभते क्वचित् । तिष्ठन्ति वहवो लोकास्तदा पापेषु कर्मसु ।।
-आदि० १७९।१० ३५ जानन्नपि च य. पापं शक्तिमान् न नियच्छति । ईश. सन् सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ।।
-१७६११ ३६. को हि तत्रैव भुक्त्वान्न भाजनं भेत्त मर्हति । मन्यमान कुले जातमात्मान पुरुषं क्वचित् ॥
-२१६४२७ ३७. ज्येष्ठश्चेन्न प्रजानाति कनीयान् किं करिष्यति ?
-२३१।४ ३८. कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः । सुखानि चानुभूयन्ते मनश्च न विहन्यते ।।
-सभापर्व ५।१७
३६. दत्तभुक्तफल धनम् ।
-५११३
४०. शीलवृत्तफल श्र तम् ।
-५।११३
४१. मनश्चक्षुविहीनस्य कीदृशं जीवितं भवेत् ?
-१६।२
४२. सर्वैरपि गुणयुक्तो निर्वीर्य. किं करिष्यति ?
गुणीभूता गुणा. सर्वे तिष्ठन्ति हि पराक्रमे ।। ४३. ज्ञानवृद्धो द्विजातीना, क्षत्रियाणा बलाधिक ।
-१६।११
- ३८.१७