________________
सूक्ति त्रिवेणी
दो सौ वियालीस ५. भिन्नानामतुलो नाश. क्षिप्रमेव प्रवर्तते ।
-आदि० १९२०
६. अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ।
-३७।२०
७ नोद्विग्नश्चरते धर्म, नोद्विग्नश्चरते क्रियाम् ।
-४११२८
८. क्षमावतामय लोक परश्च व क्षमावताम् ।
-४२।६
६. योऽवमन्यात्मना ऽऽत्मानमन्यथा प्रतिपद्यते ।
न तस्य देवाः श्रेयासो यस्यात्मा ऽपि न कारणम् ।।
--७४।३३
१०. अर्ध भार्या मनुष्यस्य, भार्या श्रेष्ठतम. सखा ।
-७४।४१
११ मूर्यो हि जल्पता पुंसा, श्रुत्वा वाचः शुभाशुभा.।
अशुभ वाक्यमादत्त, पुरीषमिव शकरः ।।
-७४।६०
१२ प्राज्ञस्तु जल्पता पुसा थ त्वा वाच. शुभाशुभा.।
गुणवद् वाक्यमादत्त हस. क्षीरमिवाम्भस ॥
-७४/६१
१३ नास्ति सत्यसमो धर्मो, न सत्याद् विद्यते परम् । ___ न हि तीव्रतर किंचिदनृतादिह विद्यते ॥
---७४।१०५
१४ न जातु काम. कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्मेव भूय एवाभिवर्धते ॥
-७५।५०