________________
दो सौ अडतीस
सूक्ति त्रिवेणी ___५६. निर्गुणः स्वजन. श्रयान्, यः परः पर एव सः।
-८७.१५ ६० परस्वानां च हरणं परदाराभिमर्शनम् । सुहृदामतिशंका च त्रयो दोषाः क्षयावहाः ।।
-८७/२४ ६१. कार्याणा कर्मणा पारं यो गच्छति सु बुद्धिमान् ।
-८८।१४ ६२. न हि प्रतिज्ञां कुर्वन्ति वितथा सत्यवादिन. ।
१०११५१ ६३ मरणान्तानि वैराणि ।
-११०।२६ ६४ शुभकृच्छुभमाप्नोति पापकृत्पापमश्नुते ।
-११११२६ ६५. संतश्चारित्रभूपणाः।
-११३१४२ ६६. सप्राप्तमवमान यस्तेजसा न प्रमार्जति । कस्तस्य पौरुषेणार्थो महताप्यल्पचेतसा ।।
-११५६ ६७. भगवन । प्राणिना नित्यं नान्यत्र मरणाद् भयम् । ___नास्ति मृत्युसमः शत्रुरमरत्वमह वृणे ॥
-उत्तरकाण्ड १०११६ ६८. नहि धर्माभिरक्ताना लोके किंचन दुर्लभम् ।
--१०१३३ ६६. यथा हि कुरुते राजा प्रजास्तमनुवर्तते।
-४३३१६ ७०. दण्डेन च प्रजा रक्ष मा च दण्डमकारणे।
-७६12