________________
सूक्ति त्रिवेणी
दो सौ छत्तीस ४८. न विषादे मन कार्य विषादो दोषवत्तरः ।
विषादो हन्ति पुरुपं बालं क्र.द्ध इवोरगः ।।
--६४/६
४६. नेदृशाना मतिर्मन्दा भवत्यकलुषात्मनाम् ।
-८४११६
५० क्र द्ध पाप न कुर्यात् क क्र द्धो हन्याद् गुरूनपि ।
-सुन्दर काण्ड ५५०४ ५१ नाकार्यमस्ति क्र द्धस्य नावाच्य विद्यते क्वचित् ।
-५५५
५२ सुलभाः पुरुषा राजन् । सतत प्रियवादिन. । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभ ॥
-युद्ध काण्ड १६१२१ ५३ न कथनात् सत्पुरुषा भवन्ति ।
-७११५९ ५४ कर्मणा सूचयात्मान न विकस्थितुमर्हसि । पीरुपेण तु यो युक्तः स तु शूर इति स्मृतः।।
-७११६० ५५. अनर्थेभ्यो न शक्नोति त्रातु धर्मो निरर्थकः ।
-८३३१४ ५६. दुर्वलो हतमर्यादो न सेव्य इति मे मतिः ।
-८३।२६ ५७. अधर्मसश्रितो धर्मो विनाशयति राघव ।
-८३।३० ५८ अर्थेन हि विमुक्तस्य पुरुषस्याल्पचेतसः । विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा।।
-८३१३३