________________
दो मी चीतीस
मूक्ति त्रिवेणी
३५ ज्येष्ठो भ्राता पिता वा ऽपि, यश्च विद्या प्रयच्छति ।
त्रयस्ते पितरो ज्ञया, धर्मे च पथि वर्तिनः ।।
--१८।१३
३६. उपकारफल मित्रमपकारोऽरिलक्षणम् ।
-८२१
३७ भये सर्वे हि विभ्यति ।
-८।३५
३८. दुःखितः मुखितो वा ऽपि, सख्युनित्यं सखा गति.।
-८४०
३६. न नृपा. कामवृत्तयः ।
-१७३२
४०. प्रायश्चित्त च कुर्वन्ति तेन तच्छाम्यते रज.।
-१८।३५
४१ शोच्य गोचसि क शोच्यम् ?
४२. न कालस्यास्नि बन्धुत्वम् ।
-२५७ ४३. कोपमार्येण यो हन्ति स वीर. पुरुषोत्तमः ।
-३१६ ४४. मिथ्या प्रतिज्ञा कुरुते, को नृगसतरस्ततः ?
-३४८ ४५. गोध्ने चैव सुरापे च, चौरे भग्नवते तथा । निष्कृतिविहिता सद्धि कृतघ्ने नैव निष्कृति !!
-३४।१२ ४६ पानादर्थश्च कामश्च धर्मश्च परिहीयते ।
-३३६४६ ४७. न देशकालो हि यथार्थधमी, अवेक्षते कामरतिर्मनुष्यः ।
-३३१५५