________________
दो सो बत्तीस
२६. न चिरं पापकर्माण, क्रूरा लोकजुगुप्सिताः । ऐश्वर्यं प्राप्य तिष्ठन्ति, शीर्णमूला इव द्र मा. ॥
२७ यदा विनाशो भूतानां दृश्यते कालचोदितः । तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ॥
२८. इदं शरीर निःसज्ञ बन्ध वा घातयस्व वा । नेदं शरीरं रक्ष्य मे जीवितं वा ऽपि राक्षस '
२६ उत्साहो बलवानार्य, नास्त्युत्साहात्पर बलम् । सोत्साहस्य हि लोकेषु न किंचिदपि दुर्लभम् ॥
-
३० उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु ।
३१ नाबुद्धिगतो राजा सर्वभूतानि शास्ति हि ।
३२. नाऽहं जानामि केयूरे, ना ऽहं जानामि कुण्डले । नूपुरेत्वभिजानामि, नित्य पादाभिवन्दनात् ॥
३३ ये शोकमनुवर्तन्ते, न तेषा विद्यते सुखम् ।
सूक्ति त्रिवेणी
३४. व्यसने वार्थकृच्छे, वा भये वा जीवितान्तगे । विमृशश्च स्वया बुद्ध्या धृतिमान्नावसीदति ॥
- २६१७
-५६/१६
- किष्किन्धा काण्ड १।१२२
- ५६।२१
—१।१२३
-२1१८
- ६।२२
- ७/१२
-८१६