________________
दो सौ तीस
सूक्ति त्रिवेणी
१६ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छया.।
संयोगा विप्रयोगान्ता मरणान्त हि जीवितम् ।।
-१०६.१६
१७. अत्येति रजनी या तु, सा न प्रतिनिवर्तते ।
--१०६१६
१८. सहैव मृत्यु जति, सह मृत्युनिषीदति ।
-१०६।२२
१६. एको हि जायते जन्तुरेक एव विनश्यति ।
-१०६।३
२०. मानं न लभते सत्सु भिन्नचारित्रदर्शनः ।
-११०१३
२१. कुलीनमकुलीनं वा, वीर पुरुषमानिनम् ।
चारित्रमेव व्याख्याति, शुचिं वा यदि वाऽशुचिम् ।।
-११०१४
२२. सत्यमेवेश्वरो लोके, सत्ये धर्म सदाश्रितः ।
सत्यमूलानि सर्वाणि, सत्यान्नास्ति परं पदम् ।।
-११०११३
२३. कर्मभूमिमिमा प्राप्य, कर्तव्यं कर्म यच्छुभम् ।
-११०।२८
२४ धर्मादर्थ. प्रभवति, धर्मात् प्रभवते सुखम् । धर्मेण लभते सर्व धर्मसारमिद जगत् ॥
-अरण्य काण्ड ६।३० २५. उद्वजनीयो भूताना, नशसः पापकर्मकृत् । त्रयाणामपि लोकांनामीश्वरोऽपि न तिष्ठति ॥
-२६३