________________
अडतीस
सूक्ति त्रिवेणी
५६ सच्चेसु वा अरणवज्जं वयति ।
-१६।२३
५७ सकम्मुणा विप्परियासुवेइ ।
-१७।११
५८ उदगस्स फासेरण सिया य सिद्धी,
सिज्झिसु पाणा बहवे दगसि ।
-~११७१४
५६ नो पूयण तवसा आवहेज्जा।
-~११७१२७
६०. दुक्खेण पुढे धुयमायएज्जा।
-~~~१७१२६
६१. पमाण कम्ममाहसु, अप्पमाय तहावरं ।
-१२८३
६२. आरो परो वा वि, दुहा वि य असजया।
-~११८६
६३. पावोगहा हि प्रारभा, दुक्खफासा य अतसो ।
-~११८७
६४. वेराइ कुव्वई वेरी, तो वेरेहिं रज्जती।
-~-श८७
६५ जहा कुम्मे सअगाई, सए देहे समाहरे ।
एवं पावाई मेहावी, अज्झप्पेण समाहरे ।।
-~~शा१६
६६. सातागारव गिहुए, उवसतेऽरिणहे चरे ।
-~-शा१८
६७ सादिय न मुस बूया।
-११८१६