________________
सूक्ति त्रिवेणी
दो सौ अट्ठाईस ६ सत्यमेकपद ब्रह्म, सत्ये धर्मः प्रतिष्ठितः ।
-१४/७
७. नह्यतो धर्मचरण, किञ्चिदस्ति महत्तरम् ।
यथा पितरि शुश्र षा, तस्य वा वचनक्रिया ।
-१६।२२
८. विक्लवो वीर्यहीनो य , स देवमनुवर्तते ।
वीरा. सभावितात्मानो, न देव पर्युपासते ।।
-२३११७
६ देवं पुरुषकारेण, य समर्थ प्रवाधितुम् ।
न देवेन विपन्नार्थः, पुरुष सो ऽवसीदति ॥
-२३३१८
१० भतुः शुभ षया नारी लभते स्वर्गमुत्तमम् ।
-२४।२७
११ न हि निम्बात् स्रवेत् क्षौद्रम् ।
-३५।१७
१२. राम दशरथं विद्धि, मां विद्धि जनकात्मजाम् ।
अयोध्यामटवी विद्धि गच्छ तात यथासुखम् ॥
-४018
१३ अविज्ञाय फल यो हि, कर्मत्वेवानुधावति ।
स शोचेत्फलवेलाया, यथा किंशुकसेवकः ।
-६३१६
१४ चित्तनाशाद् विपद्यन्ते, सर्वाण्येवेन्द्रियाणि हि ।
क्षीणस्नेहस्य दीपस्य, सरक्ता रश्मयो यथा ।।
-६४।७३
१५ नाराजके जनपदे स्वकं भवति कस्यचित् ।
मत्स्या इव जना नित्यं, भक्षयन्ति परस्परम् ॥
-~-~६७।३१