________________
'वाल्मीकि रामायण की सूक्तियां
१. अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा ।
-बाल काण्ड *३३१७ २. क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् ।
-३३१६ ३. ब्रह्मन् । ब्रह्मवल दिव्यं क्षात्राच्च बलवत्तरम् ।
--५४।१४ ४. सत्यं दान तपस्त्यागो, मित्रता गीचमार्जवम् । विद्या च गुरुशुश्र पा, ध्र वाण्येतानि राघवे ।।
-अयोध्या काण्ठ १२।३० ५. यदा यदा हि कौशल्या दासीव च सखीव च । भाविद् भगिनीवच्च, मातृवच्चोपतिप्ठति ।।
-१२०६६
१. श्रीपाद दामोदर सातवलेकर द्वारा संपादित, भारतमुद्रणालय औंघ (६० स० १६४१) मे मुद्रित ।
*क क्रमशः सर्ग और श्लोक के सूचक हैं ।