________________
दो सौ बाईस
सूक्ति त्रिवेणी
१४० अभयं वै ब्रह्म ।
-वृ० उ० ४।४।२५ १४१. तदेतद् एवैषा देवी वाग् अनुवदति स्तनयित्नुर्
'द द द' इति, दाम्यत दत्त दयध्वमिति, ' तदेतत् त्रयं शिक्षेद् दम दानं दयामिति ।' -
-- - -५२॥३
१४२. एतद् वै परमं तपो यद् व्याहितस्तप्यते, परमं हैव लोक जयति य एव वेद ।
-५३११११, १४३. सत्यं बले प्रतिष्ठितम् ।
-५१४॥४ १४४. प्रातरादित्यमुपतिष्ठते-दिशामेकपुण्डरीकमसि, अह मनुष्याणामेकपुण्डरीक भूयासम् ।
-६।३१६ १४५. श्रीह वा एषा स्त्रीणां यन्मलोद्वासाः।
-६।४६ १४६ त वा एतमाहुः-अतिपिता बताभूः, अतिपितामहो बताभः ।
-६।४।२८
.
१४७. दुष्टाश्वयुक्तमिव वाहमेनं,
विद्वान् मनो धारयेता ऽप्रमत्तः।
-श्वेताश्वतर उपनिषद् *२१६
* अक क्रमश अध्याय तथा श्लोक की संख्या के सूचक हैं । १. प्रजापति ने शिक्षा के लिए आए देव, मनुष्य और असुरो को क्रमशः