________________
दो सौ बीस
सूक्ति त्रिवेणी
१२६ इद मानुषं सर्वेषां भूतानां मधु ।
-० उ० २१५१३
१३०. पुण्यो वै पुण्येन कर्मणा भवति, पाप पापेन ।
--३।२।१३
१३१ ब्राह्मण. पाण्डित्य निर्विद्य बाल्येन तिष्ठासेत् ।
-३२५१
१३२. अदृष्टो द्रष्टा।
-३७।२३
१३३. श्रद्धायां ह्येव दक्षिणा प्रतिष्ठिता।
---३
२१
१३४. कस्मिन्न, दीक्षा प्रतिष्ठिता? सत्ये । कस्मिन्न, सत्य प्रतिष्ठितम् ? हृदये
~३।६।२३ आत्मा ऽगृह्यो, न हि गृह्यते; अशीर्यो न हि शीर्यते, असगो, न हि सज्यते, असितो न हि व्यथते, न रिष्यते।
--३९।२६
१३६. यघाकारी यथाचारो तथा भवति, साधुकारी साधर्भवति, पापकारी पापो भवति ।
-४॥४॥५ १३७ काममय एवाय पुरुष इति, स यथाकामो भवति तत्क्रतुर्भवति, यत्ततुर्भवति तत्कर्म कुरुते, यत्कर्म कुरुते तदभिसपद्यते ।
__-४।४।५ १३८. विरज. पर आकाशादज प्रात्मा महान् ध्र व ।
-४।४।२० १३६. तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायाद् बहून्छन्दान् वाचो विग्लापनं हि तद् ।।
-४।४।२१