________________
दो सी अठारह
११८ क्षत्त्रार नास्ति, तस्माद् ब्राह्मण क्षत्त्रियमधस्ताद्. उपास्ते राजसूये, क्षत्त्र एव तद्यशो दधाति ।
११६ यो वै स धर्म, सत्यं वै तत् ।
सूक्ति त्रिवेणी
- बृ० उ० १|४|११
१२० य श्रात्मानमेव लोकमुपास्ते न हा ऽस्य कर्म क्षीयते ।
3
,
१२४. आत्मनो वा अरे दर्शनेन श्रवरणेन, मत्या, विज्ञानेन इद सर्वं विदितम् ।
१२५. सर्वेषा वेदानां वागेकायनम् ।
१२६. इयं पृथिवो सर्वेषा भूतानां मधु ।
१२७. यो ऽयमात्मा इदममृतम्, इद ब्रह्म, इद सर्वम् ।
१२८. श्रयं धर्मः सर्वेषा भूतानां मधु ।
- १|४|१४
- ११४/१५
१२१ न ह वै देवान् पापं गच्छति ।
१२२. अमृतत्वस्य तु नाशास्ति वित्त ेन ।
-२२४१३
१२३. आत्मा वा श्ररे द्रष्टव्य, श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।
- २१४१५
-
- ११५१२०
-२२४१५
--२|४|११
-२१५।१
-२२५६
- २५१११