________________
दो सौ सोलह
सूक्ति त्रिवेणी १०६ न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ।
-छां० उ० ८।१२।१ ११० मनोऽस्य दैवं चक्षुः ।
-~-८१२१५ १११. अशनाया हि मृत्युः ।।
-वृहदारण्यक उपनिषद् *१।२।१ ११२ श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् ।
-~-१२।६
११३ स नैव रेमे, तस्माद् एकाकी न रमते, स द्वितीयमैच्छत् ।
-११४३
११४ स्त्री-पुमासी संपरिष्वक्ती, स इममेवात्मान द्वधा ऽपातयत्, ततः पतिश्च पत्नीचाभवताम् ।
-११४॥३ ११५. य आत्मानमेव प्रियमुपास्ते, न हाऽस्य प्रिय प्रमायुक भवति ।
-१४॥ ११६. य एवं वेदा ‘ह ब्रह्मास्मीति स इद सर्वं भवति, तस्य ह न देवाश्च नाभूत्या ईशते ।
-१४।१० ११७. योऽन्या देवतामुपास्ते ऽन्योऽसावन्योऽहमस्मीति न स वेद, __ यथा पशुरेव स देवानाम् ।
-१।४।१०
* अक कम से अध्याय, ब्राह्मण एव कण्डिका की सख्या के सूचक है।