SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ दो सौ सोलह सूक्ति त्रिवेणी १०६ न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः । -छां० उ० ८।१२।१ ११० मनोऽस्य दैवं चक्षुः । -~-८१२१५ १११. अशनाया हि मृत्युः ।। -वृहदारण्यक उपनिषद् *१।२।१ ११२ श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् । -~-१२।६ ११३ स नैव रेमे, तस्माद् एकाकी न रमते, स द्वितीयमैच्छत् । -११४३ ११४ स्त्री-पुमासी संपरिष्वक्ती, स इममेवात्मान द्वधा ऽपातयत्, ततः पतिश्च पत्नीचाभवताम् । -११४॥३ ११५. य आत्मानमेव प्रियमुपास्ते, न हाऽस्य प्रिय प्रमायुक भवति । -१४॥ ११६. य एवं वेदा ‘ह ब्रह्मास्मीति स इद सर्वं भवति, तस्य ह न देवाश्च नाभूत्या ईशते । -१४।१० ११७. योऽन्या देवतामुपास्ते ऽन्योऽसावन्योऽहमस्मीति न स वेद, __ यथा पशुरेव स देवानाम् । -१।४।१० * अक कम से अध्याय, ब्राह्मण एव कण्डिका की सख्या के सूचक है।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy