________________
दो सौ चौदह
६६. सर्व ह पश्यः पश्यति, सर्वमाप्नोति सर्वशः ।
,
१००. आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्ध ध्रुवा स्मृति., सर्वग्रन्थीना
स्मृतिलम्भे
विप्रमोक्षः ।
- छा० उ० ७/२६ २
१०१. ब्रह्मपुरे सर्व समाहितम् ।
१०२. नास्य जरया एतज्जीर्यति, न वधेनास्य हन्यते ।
१०३ श्रथ यदि सखिलोककामो भवति, सकल्पादेवास्य सखाय समुत्तिष्ठन्ति ।
१०४. सत्या कामा श्रनृतापिधाना ।
१०५ ब्रह्मलोक न विन्दन्त्यनृतेन हि प्रत्यूढा. 1
१०६ यन्मोनमित्याचक्षते ब्रह्मचर्यमेव तद् ।
१०७ श्रात्मानमेवेह महयन्नात्मान परिचरन्न भो लोकाववाप्नोतीम चामु च ।
सूक्ति त्रिवेणी
१०= प्रददानमश्रद्दधानमयजमानमाहुरासुरो वत ।
-७।२६।२
८|११४
-८११५
-८१२१५
-८|३|१
-दा३श२
-८५१२
-5|5|४
-51518