________________
सूक्ति त्रिवेणी
-छां० उ० ७१४२
दो सौ बारह ८८ कर्मणां सक्लुप्त्यै लोक संकल्पते,
लोकस्य संक्लप्त्य सर्व संकल्पते। ८६ बल वाव विज्ञानाद् भूयो ऽपि ह शत
विज्ञानवतामेको बलवानाकम्पयते। स यदा बली भवति अथोत्थाता भवति ।
-७.८१
६० बलेन लोकस्तिष्ठति, बलमुपास्व ।
-७८।१
६१ स्मरो वाव आकाशाद् भूयः ।
-७।१३।१
६२ ना ऽविजानन् सत्य वदति,
विजानन व सत्य वदति ।
-७।१७।१
६३ ना ऽमत्वा विजानाति, मत्वैव विजानाति ।
-७।१८।१
६४. नाश्रद्दधन्मनुते ।
-७११६३१
६५ यदा वै करोति अथ निस्तिष्ठति,
ना ऽकृत्वा निस्तिष्ठति ।
-७२१११
९६ यो वै भूमा तत्सुख, ना ऽल्पे सुखमस्ति ।
-७।२३।१
६७ यो वै भूमा तदमृतम्, अथ यदल्प तन्मय॑म् ।
-७।२४।१
६८ न पश्यो मृत्यु पश्यति, न रोगं, नोत दुखताम् ।
-७१२६२