________________
दो मी दस
सूक्ति त्रिवेणी
७६. स यदशिशिपति यत्पिपासति यन्न रमते, ता श्रस्य दीक्षा |
-छां० उ० ३।१७।१ ७७. यत् तपो दानमार्जवमहिंसा सत्यवचनमिति ता ग्रस्य दक्षिणा. ।
- ३११७१४
७८ श्राचार्या व विद्या विदिता साधिष्ठं प्रापयति ।
-४/६/३
७६ एष उ एव वामनी, एप हि सर्वाणि वामानि श्रभिसयन्ति ।
-४११५८३
८०. एप उ एव भामनी, एष हि सर्वेषु लोकेषु भाति ।
—४।१५।४
८१. एपा ब्रह्माणमनुगाथा - यतो यत श्रावर्तत तत् तद् गच्छति ।
- ४११७१६
८२. यो ह वै ज्येष्ठ च श्रेष्ठ च वेद, ज्येष्ठश्च ह वै श्र ेष्ठश्च भवति ।
-५११११
८३ श्रोत्र वाव सम्पत् ।
-५१११४
८४ य इह रमणीयचरणा अभ्यासो ह यत्ते रमणीयां योनिमापद्येरन् । य इह कपूयचरणा अभ्यास ह यत्ते कपूया योनिमापद्येरन् ।
-५११०१७
८५. जीवापेतं वाव किलेद म्रियते, न जीवो म्रियते ।
८६ तरति शोकमात्मविदू ।
८७. यद् वै वाड् नाऽ भविष्यन्न धर्मो नाघर्मो व्यज्ञापयिष्यन्, न सत्य नानृत, न साधु नासाधु ।
- ६।११।३
- ७११1३
- ७२1१