________________
दो सौ माठ
सूक्ति त्रिवेणी
६७. यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति ।
-तै० उ० २।७ ६८. आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खलु
इमानि भूतानि जायन्ते, आनन्देन जातानि जीवन्ति, आनन्द प्रयन्ति, अभिसविशन्तीति ।
६६. अन्नं न निन्द्यात् ।
३७ ७०. अन्न बहु कुर्वीत, तद् व्रतम् ।
-३९ ७१. न कचन वसतौ प्रत्याचक्षीत, तद् व्रतम् ।
तस्माद्, यया कया च विधया बह्वन्न प्राप्नुयात्, अराध्यस्मा अन्नमित्याचक्षते ।
-३३१० ७२. पुरुषो वाव सुकृतम् ।
---ऐतरेय उपनिषद् *१।२।३ ७३ यद्ध न्नद् वाचाऽग्रहैष्यद्, अभिव्याहृत्य हैवान्नमत्रप्स्यत् ।
-०३।३
७४. यदेव विद्यया करोति श्रद्धयोपनिषदा, तदेव वीर्यवत्तर भवति ।
-छान्दोग्य उपनिषद् १११।१० ७५. क्रतुमयः पुरुषो, यथाक्रतुरस्मिल्लोके पुरुपो भवति तथेत प्रेत्य भवति ।
-३११४।१
* अड़ क्रमशः अध्याय, खण्ड एवं कण्डिका के सूचक हैं। १. अंक क्रमशः प्रपाठक, खण्ड एव कण्डिका के सूचक है।