________________
दो सौ छः
सूक्ति त्रिवेणी
५६. सत्यं वद, धर्म चर, स्वाध्यायान्मा प्रमद ।'
-तै० उ० १११११
६० सत्यान्न प्रमदितव्यम्, धर्मान्न प्रमदितव्यम्,
कुशलान्न प्रमदितव्यम्, भूत्यै न प्रमदितव्यम्, स्वाध्याय-प्रवचनाभ्या न प्रमदितव्यम् ।
-१११११
६१. मातृदेवो भव, पितृदेवो भव, प्राचार्यदेवो भव, अतिथिदेवो भव ।
-१।११।२ ६२ यान्यनवद्यानि कर्मारिण, तानि सेवितव्यानि, नो इतराणि । यान्यस्माकं सुचरितानि, तानि त्वयोपास्यानि, नो इतराणि ।
-११११०२
६३. श्रद्धया देयम्, अश्रद्धया देयम्, श्रिया देयम्,
ह्रिया देयम्, भिया देयम्, संविदा देयम् ।
-१।११।३
६४. सत्यं ज्ञानमनन्तं ब्रह्म ।
--*२।२
६५. यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह ।
श्रानन्दं ब्रह्मणो विद्वान्, न विभेति कदाचन ॥
--२२
६६. रसो वै स । रस ह्येवायं लब्ध्वाऽऽनन्दी भवति ।
-२२७
* अक क्रमशः वल्ली एव अनुवाक के सूचक है। १. ५९ से ६३ तक का उपदेश, प्राचीनकाल में आचार्य के द्वारा,