________________
दो सौ चार
सूक्ति त्रिवेणी
५१. आत्मक्रीड आत्मरति. क्रियावान,
एष ब्रह्मविदा वरिष्ठ ।
---मु० उ० ३१४
_५२. सत्येन लभ्यस्तपसा ह्येष प्रात्मा,
सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ॥ अन्त. शरीरे ज्योतिर्मयो हि शुभ्रो, य पश्यति यतयः क्षीणदोषाः।
-३१११५
__ ५३ सत्यमेव जयते नाऽनृत,
सत्येन पन्था विततो देवयानः ।
-३३१४६
५४. दूरात्सुदूरे तदिहान्तिके च,
पश्यत्स्विहैव निहित गुहायाम् ।
.-३३१७
५५ नाऽयमात्मा बलहीनेन लभ्य ,
न च प्रमादात् तपसो वा ऽ प्यलिङ्गात् ।
-३।२।४
५६. यथा नद्य स्यन्दमानाः समुद्र,
ऽस्त' गच्छन्ति नामरूपे विहाय । तथा विद्वान् नामरूपाद् विमुक्तः,
परात्परं पुरुषमुपैति दिव्यम् ॥
-३।२।
५७ ब्रह्मणः कोशोऽसि मेधया पिहितः।
-तैत्तिरीय उपनिषद् *१।४।१ ५८. अन्नेन वाव सर्वे प्राणा महीयन्ते ।
-११३
*सक क्रमश. वल्ली, अनुवाक एव कण्डिका के सूचक हैं ।