________________
दो सौ दो
४२ तां योगमिति मन्यन्ते स्थिरामिन्द्रियधाररणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययो ॥
४३. यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥
४४. तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्य, येषु सत्यं
प्रतिष्ठितम् ॥
४५. तेषामसौ
ब्रह्मलोको,
विरजो न येषु जिह्यमनृत न माया चेति ।।
४६ समूलो वा एष परिशुष्यति यो ऽ नृतमभिवदति ।
४७ तपसा चीयते ब्रह्म ।
४८. तमेवैक जानथ श्रात्मानमन्या वाचो विमुचय, अमृतस्यैष सेतु ।
४६. भिद्यते
हृदयग्रन्थिश्छिद्यन्ते सर्वसशयाः । क्षीयन्ते चास्य कर्मारिण, तस्मिन् दृष्टे परावरे ॥
५०. विद्वान् भवते नातिवादी ।
- प्रश्न उपनिषद् * १११५
सूक्ति त्रिवेणी
-कठ० ६।११
* अक क्रमशः प्रश्न एव कण्डिका के सूचक हैं ।
१. अंक क्रमशः मुण्डक, खण्ड एवं श्लोक के सूचक है ।
-६।१४
-मुण्डक उपनिषद् १११११८
- १११६
- ६११
-२२२१५
- 15
-३१११४