________________
दो मो
३३. नायमात्मा प्रवचनेन लभ्यो, न मेवया न बहुना श्र ुतेन । यमेवैप वृणुते तेन लभ्यस्,
तप श्रात्मा विवृणुते तनुं रवाम् ॥
३४. नाविरतो दुश्चरितान्नाशान्तो नाममाहितः । नाशान्तमानगो वापि प्रज्ञानेनैनमाप्नुयात् ॥
३५. यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत्यदमाप्नाति यस्माद् भूयो न जायते ॥
३६. उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
३७. पराञ्चियाति व्यतृणत् स्वयंभूम्
1
तस्मात् पराङ् पश्यति नान्तरात्मन् । कश्चिद्वीर प्रत्यगात्मानमैक्षद्, ग्रावृत्तचक्षु मृतत्त्वमिच्छन् ॥
३८. मृत्योः स मृत्युमाप्नोति, य इह नानेव पश्यत ।
३८. नेह नानास्ति किंचन ।
४० यथोदकं शुद्ध शुद्धमासिक्त ताद्गेव भवति । एव सुनेविजानत श्रात्मा भवति गौतम ! ॥
क्षुख्य धारा निशिता दुरत्यया, दुर्गं पथस्तत्कवयो वदन्ति ।
-३११४
४१. योनिमन्ये प्रपद्यन्ते, शरीरत्वाय देहिनः । स्यानुमन्येऽनुमयन्ति यथाकर्म यथाश्रुतम् ॥
3
सुमित त्रिवेणी
-कट० २१०३
-२।२४
-३१८
-४/१
४|१०
-४|११
- ४११५
- ५/७
Browsing