________________
एक सो अट्टानवे
२५ नैतां सृङ्कां वित्तमयीमवाप्तो', यस्या मज्जन्ति बहवो मनुष्या ॥
२६. अविद्यायामन्तरे वर्तमानाः
स्वय धीराः पण्डितंमन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा,
अन्धेनैव नीयमाना यथान्धाः ॥
२७. न साम्परायः प्रतिभाति बाल, प्रमाद्यन्तं वित्तमोहेन मूढम् ।
२८. श्रवणायापि बहुभिर्यो न लभ्य
शृण्वन्तोऽपि बहवो यं न विद्यु. । प्राश्चर्यो वक्ता कुशलोऽस्य लब्धा
ssश्चर्यो ज्ञाता कुशलानुशिष्ट. ॥
२६. नैषा तर्केण मतिरापनेया ।
३०. जानाम्यह शेवधिरित्यनित्यं,
न ध्रुवं प्राप्यते हि ध्रुव तत् ।
३१. अध्यात्मयोगाधिगमेन देव,
मत्वा घोरो हर्ष - शोको जहाति ।
३२ अणोरणीयान् महतो महीयान् ।
१ नचिकेता के प्रति यम की उक्ति ।
सूक्ति त्रिवेणी
- कठ० उ० २१३
-२५
- २/६
- २७
-राह
- २1१०
- २०१२
-२१२०