________________
एक सौ छियानवे
१७. प्रतिबोधविदितं मतम्,
अमृतत्व हि विन्दते । आत्मना विन्दते वीर्यं,
विद्यया विन्दतेऽमृतम् ॥
१५. तस्मै तपो दम. कर्मेति प्रतिष्ठा ।
१९. बहूनामेमि प्रथमो, बहूनामेमि मध्यम. ।
तथाऽपरे ।
२०. अनुपश्य यथापूर्वे प्रतिपश्य सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥
२१. श्वोभावा मत्यस्य यदन्तक !
२२. न वित्त ेन तर्पणीयो मनुष्य ।
२३. श्रन्यच्छ्रेयो ऽन्यदुतैव प्रेयस्,
एतत् सर्वेन्द्रियाणां जरयन्ति तेज़. ।
ते उभे नानार्थे पुरुषं सिनोतः । तयोः श्रेयः श्राददानस्य साधु भवति,
हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥
२४. श्रेयश्च
प्रेयश्च मनुष्यमेतस्, तो संपरीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसो वृणीते,
प्रेयो मन्दो योग-क्षेमाद् वृणीते ॥
-कठ उपनिषद् - * ११५
* श्रंक क्रमशः वल्ली और श्लोक के सूचक हैं |
सूक्ति त्रिवेणी
- केन० उ० २१४
-४/५
- ११६|
—१२६
- ११२७
-२११
--२/२