________________
सूक्ति त्रिवेणी
एक सौ चौरानवे १०. हिरण्मयेन पात्रेण,
सत्यस्यापिहित मुखम् । तत्त्वं पूषन्नपावृणु,
सत्यधर्माय दृष्टये ॥
ईशा० उ०-१५
११. यो ऽ सावसौ पुरुष. सो ऽ हमस्मि ।
१२. वायुरनिलममृतमथेद,
भस्मान्त शरीरम् । प्रोम् क्रतो स्मर, कृतं स्मर, क्रतो स्मर, कृत स्मर ॥
-१७ १३. न तत्र चक्षुर्गच्छति, न वाग् गच्छति, नो मनः ।
केन उपनिषद् -*११३ १४. यन्मनसा न मनुते,
येनार्मनो मतम् । तदेव ब्रह्म त्वं विद्धि,
नेद यदिदमुपासते ॥
१५. यच्चक्षुषा न पश्यति,
येन चक्षु षि पश्यति । तदेव ब्रह्म त्वं विद्धि,
नेद यदिदमुपासते ।।
-१६
१६. इह चेदवीदथ सत्यमस्ति,
न चेदिहावेदीन् महती विनष्टिः ।
-२।३
*अक क्रमशः खण्ड एवं कण्डिका के मूचक हैं ।