________________
एक सौ बानबे
४. यस्तु सर्वाणि भूतानि, श्रात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं, ततो न विजुगुप्सते ॥
५. यस्मिन् सर्वाणि भूतानि, श्रात्मैवाभूद् विजानतः ।
तत्र को मोहः कः शोक, एकत्वमनु
६. अन्धं तमः प्रविशन्ति, ये 5 विद्यामुपासते । ततो भूय इव ते तमो, यउ विद्याया रताः ॥
पश्यतः ॥
७. विद्यां चाविद्या च,
यस्तद्वेदोभयं सह । श्रविद्यया मृत्यु तीर्त्वा, विद्ययाऽमृतमश्नुते ||
८. अन्धं तमः प्रविशन्ति,
ये s संभूतिमुपासते । ततो भूय इव ते तमो,
य उ सभूत्यां रताः ॥
६. संभूतिं च विनाशं च,
यस्तद्वेदोभयं सह ।
विनाशेन मृत्यु तीर्त्वा,
संभूत्या ऽमृतमश्नुते ॥
सूक्ति त्रिवेणी
प
७
?
77
- ११
-१२
- १४